Devi Suktam – Ya Devi Sarva Bhuteshu


सम्पूर्ण देवी सूक्तम् – या देवी सर्वभूतेषु

देवी महात्म्यम् के पाठ के बाद देवी सूक्तम् का भी पाठ किया जाता है।
नमो देव्यै महादेव्यै
शिवायै सततम् नमः।
नमः प्रकृत्यै भद्रायै
नियताः प्रणताः स्मताम्॥

रौद्रायै नमो नित्यायै
गौर्यै धात्र्यै नमो नमः।
ज्योत्स्नायै च इन्दुरूपिण्यै
सुखायै सततम् नमः॥


कल्याण्यै प्रणताम् वृद्ध्यै
सिद्ध्यै कुर्मो नमो नमः।
नैर्ऋत्यै भूभृताम् लक्ष्म्यै
शर्वाण्यै ते नमो नमः॥

दुर्गायै दुर्गपारायै
सारायै सर्व कारिण्यै।
ख्यात्यै तथैव कृष्णायै
धूम्रायै सततम् नमः॥

अति सौम्याति रौद्रायै
नताः तस्यै नमो नमः।
नमो जगत् प्रतिष्ठायै
देव्यै कृत्यै नमो नमः॥


या देवी सर्वभूतेषू
विष्णु मायेति शब्दिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥
(नमस्तस्यै – नमः तस्यै, नमस् तस्यै)

या देवी सर्वभूतेषू
चेतनेत्यभि-धीयते।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


या देवी सर्वभूतेषू
बुद्धि रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू
निद्रा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


या देवी सर्वभूतेषू
क्षुधा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

यादेवी सर्वभूतेषू
छाया रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


या देवी सर्वभूतेषू
शक्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू
तृष्णा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


या देवी सर्वभूतेषू
क्षान्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू
जाति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


या देवी सर्वभूतेषू
लज्जा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू
शान्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


या देवी सर्वभूतेषू
श्रद्धा रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू
कान्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


या देवी सर्वभूतेषू
लक्ष्मी रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू
वृत्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


या देवी सर्वभूतेषू
स्मृति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू
दया रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


या देवी सर्वभूतेषू
तुष्टि रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू
मातृ रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥

या देवी सर्वभूतेषू
भ्रान्ति रूपेण संस्थिता।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


इन्द्रियाणाम् अधिष्ठात्री
भूतानाम् च अखिलेषु या।
भूतेषु सततम् तस्यै
व्याप्ति देव्यै नमो नमः॥

चिति रूपेण या कृत्स्नम-एतद्
व्याप्त स्थिता जगत्।
नमस्तस्यै नमस्तस्यै
नमस्तस्यै नमो नमः॥


स्तुता सुरैः पूर्वम् अभीष्ट संश्रयात्
तथा सुरेन्द्रेण दिनेषु सेविता।
करोतु सा नः शुभहेतुः ईश्वरी
शुभानि भद्राणि अभिहन्तु चापदः॥

या साम्प्रतम् चोद्धत दैत्य तापितैः
अस्माभिः ईशा च सुरैः नमश्यते।
या च स्मृता तत्क्षणम् एव हन्ति
नः सर्वा पदः भक्ति विनम्र मूर्त्तिभिः॥

Devi Suktam – Ya Devi Sarva Bhuteshu

Durga Bhajan List

Devi Suktam – Ya Devi Sarva Bhuteshu

Namo Devyai Mahaadevyai
Shivayai satatam namah
Namah Prakrityai Bhadraayai
Niyataah Pranataah sma-taam||

Raudrayai namo nityaayai
Gauryai Dhaatrayai namo namah,
Jyotsnaayai cha Induroopinyai
Sukhaayai satatam namah||


Kalyaanai Pranataam Vriddhayai
Siddhai Kurmo namo namah
Nairityai Bhoobhritaam Lakshmyai
Sharvaanyai te namo namah||

Durgayai Durg-parayai
Sarayai Sarva kaarinyai
Khyaatyai tathaiva Krishnaayai
Dhoomraayai satatam namah||

Ati saumyaati raudraaye
Nataah tasyei namo namah
Namo Jagat pratishthaayai
Devyai Krityei namo namah||


Ya Devi sarva bhuteshu
Vishnu Maayeti Shabditaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarva bhuteshu
Chetanetya Bhi dhiyate
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Ya Devi sarvabhuteshu
Buddhi rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarvabhuteshu
Nidra rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Ya Devi sarva bhuteshu
Kshudhaa rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarva bhuteshu
Chhaayaa rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Ya Devi sarvabhuteshu
Shakti rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarvabhuteshu
Trishnaa rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Ya Devi sarvabhuteshu
Kshanti rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarvabhuteshu
Jaati rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha|


Ya Devi sarvabhuteshu
Lajjaa rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarvabhuteshu
Shaanti rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Ya Devi sarvabhuteshu
Shraddhaa rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarvabhuteshu
Kaanti rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Ya Devi sarvabhuteshu
Lakshmi rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarvabhuteshu
Vritti rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Ya Devi sarvabhuteshu
Smriti rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarvabhuteshu
Dayaa rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Ya Devi sarvabhuteshu
Tushti rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarvabhuteshu
Maatri rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||

Ya Devi sarvabhuteshu
Bhraanti rupen Sansthitaa
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Indriyaanaa Madhishthaatri
Bhootaanaam cha akhileshu ya
Bhooteshu satatam tasyai
Vyaaptidevyai namo namah||

Chitirupen ya Kritsnam-etad
vyaapta sthitaa Jagat
Namas-tasyai namas-tasyai,
namas-tasyai namo namaha||


Stutaa Suraih poorvam abheeshta samshrayaat
Tathaa Surendrena Dineshu Sevitaa |
Karotu Saa Nah Shubhahetu: eeshvari
Shubhaani Bhadraani abhihantu Chaapadah||

Yaa Saampratam Choddhata Daitya taapitaih
asmaabhih eeshaa cha surairnamasyate |
Yaa cha Smritaa tatakshanam eva Hanti Nah
Sarvaapado Bhakti vinamra moortibhihi||