Sri Vishnu Sahasranamam – Hindi


Vishnu Sahasranamam Lyrics

ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः।
भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः॥

Sri Vishnu Sahasranamam in Hindi


ॐ नमो भगवते वासुदेवाय नम:
ॐ विश्वं विष्णु: वषट्कारो भूत-भव्य-भवत-प्रभुः।
भूत-कृत भूत-भृत भावो भूतात्मा भूतभावनः॥
पूतात्मा परमात्मा च मुक्तानां परमं गतिः।
अव्ययः पुरुष साक्षी क्षेत्रज्ञो अक्षर एव च॥
योगो योग-विदां नेता प्रधान-पुरुषेश्वरः।
नारसिंह-वपुः श्रीमान केशवः पुरुषोत्तमः॥
सर्वः शर्वः शिवः स्थाणु: भूतादि: निधि: अव्ययः।
संभवो भावनो भर्ता प्रभवः प्रभु: ईश्वरः॥
स्वयंभूः शम्भु: आदित्यः पुष्कराक्षो महास्वनः।
अनादि-निधनो धाता विधाता धातुरुत्तमः॥
अप्रमेयो हृषीकेशः पद्मनाभो-अमरप्रभुः।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः॥
अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभूतः त्रिककुब-धाम पवित्रं मंगलं परं॥
ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः॥
ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृति: आत्मवान॥
सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः॥
अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादि: अच्युतः।
वृषाकपि: अमेयात्मा सर्व-योग-विनिःसृतः॥
वसु:वसुमनाः सत्यः समात्मा संमितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः॥
रुद्रो बहु-शिरा बभ्रु: विश्वयोनिः शुचि-श्रवाः।
अमृतः शाश्वतः स्थाणु: वरारोहो महातपाः॥
सर्वगः सर्वविद्-भानु:विष्वक-सेनो जनार्दनः।
वेदो वेदविद-अव्यंगो वेदांगो वेदवित् कविः॥
लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः।
चतुरात्मा चतुर्व्यूह:-चतुर्दंष्ट्र:-चतुर्भुजः॥
भ्राजिष्णु भोजनं भोक्ता सहिष्णु: जगदादिजः।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः॥
उपेंद्रो वामनः प्रांशु: अमोघः शुचि: ऊर्जितः।
अतींद्रः संग्रहः सर्गो धृतात्मा नियमो यमः॥
वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अति-इंद्रियो महामायो महोत्साहो महाबलः॥
महाबुद्धि: महा-वीर्यो महा-शक्ति: महा-द्युतिः।
अनिर्देश्य-वपुः श्रीमान अमेयात्मा महाद्रि-धृक॥
महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः।
अनिरुद्धः सुरानंदो गोविंदो गोविदां-पतिः॥
मरीचि:दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः॥
अमृत्युः सर्व-दृक् सिंहः सन-धाता संधिमान स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा॥
गुरुःगुरुतमो धामः सत्यः सत्य-पराक्रमः।
निमिषो-अ-निमिषः स्रग्वी वाचस्पति: उदार-धीः॥
अग्रणी: ग्रामणीः श्रीमान न्यायो नेता समीरणः।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात॥
आवर्तनो निवृत्तात्मा संवृतः सं-प्रमर्दनः।
अहः संवर्तको वह्निः अनिलो धरणीधरः॥
सुप्रसादः प्रसन्नात्मा विश्वधृक्-विश्वभुक्-विभुः।
सत्कर्ता सकृतः साधु: जह्नु:-नारायणो नरः॥
असंख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-शुचिः।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः॥
वृषाही वृषभो विष्णु: वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः॥
सुभुजो दुर्धरो वाग्मी महेंद्रो वसुदो वसुः।
नैक-रूपो बृहद-रूपः शिपिविष्टः प्रकाशनः॥
ओज: तेजो-द्युतिधरः प्रकाश-आत्मा प्रतापनः।
ऋद्धः स्पष्टाक्षरो मंत्र:चंद्रांशु: भास्कर-द्युतिः॥
अमृतांशूद्भवो भानुः शशबिंदुः सुरेश्वरः।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः॥
भूत-भव्य-भवत्-नाथः पवनः पावनो-अनलः।
कामहा कामकृत-कांतः कामः कामप्रदः प्रभुः॥
युगादि-कृत युगावर्तो नैकमायो महाशनः।
अदृश्यो व्यक्तरूपश्च सहस्रजित्-अनंतजित॥
इष्टो विशिष्टः शिष्टेष्टः शिखंडी नहुषो वृषः।
क्रोधहा क्रोधकृत कर्ता विश्वबाहु: महीधरः॥
अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।
अपाम निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः॥
स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद भानु: आदिदेवः पुरंदरः॥
अशोक: तारण: तारः शूरः शौरि: जनेश्वर:।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः॥
पद्मनाभो-अरविंदाक्षः पद्मगर्भः शरीरभृत।
महर्धि-ऋद्धो वृद्धात्मा महाक्षो गरुड़ध्वजः॥
अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षण लक्षण्यो लक्ष्मीवान समितिंजयः॥
विक्षरो रोहितो मार्गो हेतु: दामोदरः सहः।
महीधरो महाभागो वेगवान-अमिताशनः॥
उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विकर्ता गहनो गुहः॥
व्यवसायो व्यवस्थानः संस्थानः स्थानदो-ध्रुवः।
परर्रद्वि परमस्पष्टः तुष्टः पुष्टः शुभेक्षणः॥
रामो विरामो विरजो मार्गो नेयो नयो-अनयः।
वीरः शक्तिमतां श्रेष्ठ: धर्मो धर्मविदुत्तमः॥
वैकुंठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः॥
ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्व-दक्षिणः॥
विस्तारः स्थावर: स्थाणुः प्रमाणं बीजमव्ययम।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः॥
अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः।
नक्षत्रनेमि: नक्षत्री क्षमः क्षामः समीहनः॥
यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमं॥
सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः॥
स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः॥
For Next Page of Vishnu Sahasranama Lyrics in Hindi >>  Vishnu Sahasranamam Hindi-2


For more bhajans from category, Click -

Sri Vishnu Sahasranamam Lyrics

(Click For Vishnu Sahasranamam Stotram – Hindi Lyrics)

Vishnu Sahasranamam in English


Om Vishvam Vishnur-vashatkaro Bhut-bhavya-bhavat-prabhuh
Bhutakrud Bhutabhrud Bhavo Bhutatma Bhuta-bhavanah
Putatma Paramatma Cha Muktanam Parama Gatih
Avyayah Purusha Sakshi Kshetrajno-kshara Eva Cha
Yogo Yogavidam Neta Pradhana-purushesvarah
Narasimha-vapu Shriman Kesavah Purushottamah
Sarvah Sarvah Sivah Sthanur-bhutadir-nidhir-avyayah
Sambhavo Bhavano Bharta Prabhavah Prabhur-isvarah
Svayambhuh Sambhur-adityah Pushkaraksho Mahasvanah
Anandi-nidhano Dhata Vidhata Dhaturuttamah
Aprameyo Hrishikesah Padma-nabho-mara-prabhuh
Visvakarma Manustvashta Sthavishtah Sthaviro-dhruvah
Agrahyah Sasvatah Krishno Lohitakshah Pratardanah
Prabhutas-trikakubdhama Pavitram Mangalam Param
Isanah Pranadah Prano Jyeshthah Sreshthah Prajapatih
Hiranyagarbho Bhugarbho Madhavo Madhusudanah
Ishvaro Vikrami Dhanvi Medhavi Vikramah Kramah
Anuttamo Duradharsah Krutajnah Krutiratmavan
Suresah Sharanam Sharma Vishvaretah Prajabhavah
Ahah Samvasaro Vyalah Pratyayah Sarvadarshanah
Ajah Sarveshvarah Siddhah Siddhih Sarvadir Acyutah
Vrushakapir Ameyatma Sarva-yoga-vinihshrutah
Vasur Vasumanah Satyah Samatma Sammitah Samah
Amoghah Pundarikaksho Vrusha-karma Vrushakrutih
Rudro Bahushira Babhrur Vishva-yonih Shuchi Sravah
Amrutah Shashvata-sthanur Vararoho Maha-tapah
Sarvagah Sarva-vid-bhanur Vishvaksheno Janardanah
Vedo Vedavid Avyango Vedango Vedavit Kavih
Lokadhyakshah Suradhyaksho Dharmadhyakshah Krutakrutah
Chaturatma Chaturvyuhas Chaturdamstras Chatur-bhujah
Bhrajishnur-bhojanam Bhokta Sahishnur Jagad-adhijah
Anagho Vijayo Jeta Vishva-yonih Punar-vasuh
Upendro Vamanah Pramshur Amoghah Suchir Urjitah
Atindrah Samgrahah Sargo Dhrutatma Niyamo Yamah
Vedyo Vaidyah Sada-yogi Viraha Madhavo Madhuh
Atindriyo Mahamayo Mahotsaho Mahabalah
Mahabuddir Mahaviryo Mahasaktir Mahadyutih
Anirdesyavapuh Shriman Ameyatma Mahadridhruk
Maheshvaso Mahibharta Shrinivasah Satam Gatih
Aniruddhah Suranando Govindo Govidam Patih
Marichir-damano Hamsah Suparno Bhujagottamah
Hiranya-nabha Sutapah Padmanabhah Prajapatih
Amrutyuh Sarva-druk Simhah Sandhata Sandhiman Sthirah
Ajo Durmarshanah Shasta Vishrutatma Surariha
Gurur Gurutamo Dhama Satyah Satya-parakramah
Nimisho Animishah Sragvi Vachaspatir Udaradhih
Agranir Gramanih Shriman Nyayo Neta Samiranah
Sahsra-murdha Vishvatma Sahasraksha Sahasrapat
Avrtano Nivrutatma Samvrutah Sampramardanah
Ahah Samvartako Vahnir Anilo Dharani-dharah
Suprasadah Prasannatma Vishva-dhrug Vishva-bhug Vibhuh
Sat-karta Sat-krutah Sadhur Jahnur Narayano Narah
Asankhyeyo Prameyatma Visistah Shishtakruch Chucih
Siddharthah Siddha-sankalpah Siddhidah Siddhisadhanah
Vrushahi Vrushabho Vishnur Vrushaparva Vrushodarah
Vardhano Vardhamanascha Viviktah Shruti-sagarah
Subhujo Durdharo Vagmi Mahendro Vasodo Vasuh
Naikarupo Bruhad-rupah Shipivishtah Prakashana
Ojas Tejo Dyuti-dharah Prakashatma Pratapanah
Vruddhah Spahstaksharo Mantras Chandramshur Bhaskaradyutih
Amrtamshu Dbhavo Bhanuh Shashabinduh Sureshvarah
Aushadham Jagatah Setuh Satya-dharma-prarakramah
Bhuta-bhavya-bhavan-nathah Pavanah Pavano Analah
Kamaha Kamakrut Kantah Kamah Kamapradah Prabhuh
Yugadikrud Yugavarto Naikamayo Mahashanah
Adrushyo Vyakta-rupascha Sahasrajid Anantajit
Ishtovishistah Shishtestah Sikhandi Nahusho Vrushah
Krodhaha Krodhakrut Karta Vishva-bahur Mahidharah
Achyutah Prathitah Pranah Pranado Vasavanujah
Apam-nidhir Adhishthanam Apramattah Pratishtitah
Skandah Skanda-dharo Dhuryo Varado Vayuvahanah
Vashudevo Bruhad-bhanur Adidevah Purandarah
Ashokas-taranas-tarah Surah Saurir Janeshvarah
Anukulah Shatavartah Padmi Padma-nibhekshanah
Padmanabho Aravindakshah Padmagarbhah Sarirabhrut
Mahardhir Ruddho Vruddhatma Mahaksho Garuda-dhvajah
Atulah Sarabho Bhimah Samayagno Havirharih
Sarvalakshana Lakshanyo Lakshmivan Samitinjayah
Viksharo Rohito Margo Hetur-damodarah Sahah
Mahidharo Mahabhago Vegavan Amitashanah
Udbhavah Kshobhano Devan Shrigarbhah Parameshvarah
Karanam Kaaranam Karta Vikarta Gahano Guhah
Vyavasayo Vyavasthanah Samsthanah Sthanado Dhruvah
Parardhih Parama-spashtas Tushtah Pushtah Subhekshanah
Ramo Viramo Virato Margo Neyo Nayonayah
Virah Shaktimatam Shreshtho Dharmo Dharma-vid Uttamah
Vaikunthah Purushah Pranah Pranadah Pranavah Pruthuh
Hiranya-garbhah Shatrughno Vyapto Vayur Adhokshajah
Rituh Sudarshanah Kalah Parameshti Parigrahah
Ugrah Samvatsaro Daksho Vishramo Vishva-dakshinah
Vistarah Sthavara-sthanuh Pramanam Bijam Avyayam
Arthonartho Mahakosho Mahabhogo Mahadhanah
Anirvinnah Sthavishthobhur Dharma-yupo Maha-makhah
Nakshatra-nemir Nakshatri Kshamah Kshamah Samihanah
Yajna Ijyo Mahejyas Cha Kratuh Satram Satamgatih
Sarvadarshi Vimuktatma Sarvagyo Gynanam-uttamam
Suvratah Sumukhah Sukshmah Sughoshah Sukhadah Suhrut
Manoharo Jita-krodho Virabahur Vidaranah
Svapanah Svavasho Vyapi Naikatma Naika-karma-krut
Vatsaro Vatsalo Vatsi Ratna-garbho Dhaneshvarah
For Next Page of Vishnu Sahasranama Lyrics in English >>  Vishnu Sahasranamam English -2