Sri Vishnu Sahasranamam – 2 – Hindi


Vishnu Sahasranamam Lyrics – 2

Sri Vishnu Sahasranamam in Hindi


<<< From Vishnu Sahasranama Lyrics -1
धर्मगुब धर्मकृद धर्मी सदसत्क्षरं-अक्षरं।
अविज्ञाता सहस्त्रांशु: विधाता कृतलक्षणः॥
गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद गुरुः॥
उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीर भूतभृद्भोक्ता कपींद्रो भूरिदक्षिणः॥
सोमपो-अमृतपः सोमः पुरुजित पुरुसत्तमः।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः॥
जीवो विनयिता-साक्षी मुकुंदो-अमितविक्रमः।
अम्भोनिधिरनंतात्मा महोदधिशयो-अंतकः॥
अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनंदो नंदनो नंदः सत्यधर्मा त्रिविक्रमः॥
महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्त्रिदशाध्यक्षो महाश्रृंगः कृतांतकृत॥
महावराहो गोविंदः सुषेणः कनकांगदी।
गुह्यो गंभीरो गहनो गुप्तश्चक्र-गदाधरः॥
वेधाः स्वांगोऽजितः कृष्णो दृढः संकर्षणो-अच्युतः।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः॥
भगवान भगहानंदी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णु:-गतिसत्तमः॥
सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः।
दिवि:स्पृक् सर्वदृक व्यासो वाचस्पति:अयोनिजः॥
त्रिसामा सामगः साम निर्वाणं भेषजं भिषक।
संन्यासकृत्-छमः शांतो निष्ठा शांतिः परायणम॥
शुभांगः शांतिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः॥
अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-शिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः॥
श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमान्-लोकत्रयाश्रयः॥
स्वक्षः स्वंगः शतानंदो नंदिर्ज्योतिर्गणेश्वर:।
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः॥
उदीर्णः सर्वत:चक्षुरनीशः शाश्वतस्थिरः।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः॥
अर्चिष्मानर्चितः कुंभो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः॥
कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः॥
कामदेवः कामपालः कामी कांतः कृतागमः।
अनिर्देश्यवपुर्विष्णु: वीरोअनंतो धनंजयः॥
ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः॥
महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः॥
स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः॥
मनोजवस्तीर्थकरो वसुरेता वसुप्रदः।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः॥
सद्गतिः सकृतिः सत्ता सद्भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः॥
भूतावासो वासुदेवः सर्वासुनिलयो-अनलः।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः॥
विश्वमूर्तिमहार्मूर्ति:दीप्तमूर्ति: अमूर्तिमान।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः॥
एको नैकः सवः कः किं यत-तत-पद्मनुत्तमम।
लोकबंधु: लोकनाथो माधवो भक्तवत्सलः॥
सुवर्णोवर्णो हेमांगो वरांग: चंदनांगदी।
वीरहा विषमः शून्यो घृताशीरऽचलश्चलः॥
अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः॥
तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकश्रृंगो गदाग्रजः॥
चतुर्मूर्ति: चतुर्बाहु:श्चतुर्व्यूह:चतुर्गतिः।
चतुरात्मा चतुर्भाव:चतुर्वेदविदेकपात॥
समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा॥
शुभांगो लोकसारंगः सुतंतुस्तंतुवर्धनः।
इंद्रकर्मा महाकर्मा कृतकर्मा कृतागमः॥
उद्भवः सुंदरः सुंदो रत्ननाभः सुलोचनः।
अर्को वाजसनः श्रृंगी जयंतः सर्वविज-जयी॥
सुवर्णबिंदुरक्षोभ्यः सर्ववागीश्वरेश्वरः।
महाह्रदो महागर्तो महाभूतो महानिधः॥
कुमुदः कुंदरः कुंदः पर्जन्यः पावनो-अनिलः।
अमृतांशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः॥
सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधो औदुंबरो-अश्वत्थ:चाणूरांध्रनिषूदनः॥
सहस्रार्चिः सप्तजिव्हः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघो-अचिंत्यो भयकृत्-भयनाशनः॥
अणु:बृहत कृशः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः॥
भारभृत्-कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः॥
धनुर्धरो धनुर्वेदो दंडो दमयिता दमः।
अपराजितः सर्वसहो नियंता नियमो यमः॥
सत्त्ववान सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्हो-अर्हः प्रियकृत-प्रीतिवर्धनः॥
विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग विभुः।
रविर्विरोचनः सूर्यः सविता रविलोचनः॥
अनंतो हुतभुग्भोक्ता सुखदो नैकजोऽग्रजः।
अनिर्विण्णः सदामर्षी लोकधिष्ठानमद्भुतः॥
सनात्-सनातनतमः कपिलः कपिरव्ययः।
स्वस्तिदः स्वस्तिकृत स्वस्ति स्वस्तिभुक स्वस्तिदक्षिणः॥
अरौद्रः कुंडली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः॥
अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः॥
उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः संतो जीवनः पर्यवस्थितः॥
अनंतरूपो-अनंतश्री: जितमन्यु: भयापहः।
चतुरश्रो गंभीरात्मा विदिशो व्यादिशो दिशः॥
अनादिर्भूर्भुवो लक्ष्मी: सुवीरो रुचिरांगदः।
जननो जनजन्मादि: भीमो भीमपराक्रमः॥
आधारनिलयो-धाता पुष्पहासः प्रजागरः।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः॥
प्रमाणं प्राणनिलयः प्राणभृत प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्यु जरातिगः॥
भूर्भवः स्वस्तरुस्तारः सविता प्रपितामहः।
यज्ञो यज्ञपतिर्यज्वा यज्ञांगो यज्ञवाहनः॥
यज्ञभृत्-यज्ञकृत्-यज्ञी यज्ञभुक्-यज्ञसाधनः।
यज्ञान्तकृत-यज्ञगुह्यमन्नमन्नाद एव च॥
आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनंदनः स्रष्टा क्षितीशः पापनाशनः॥
शंखभृन्नंदकी चक्री शार्ङ्गधन्वा गदाधरः।
रथांगपाणिरक्षोभ्यः सर्वप्रहरणायुधः॥
सर्वप्रहरणायुध ॐ नमः इति।
वनमालि गदी शार्ङ्गी शंखी चक्री च नंदकी।
श्रीमान् नारायणो विष्णु: वासुदेवोअभिरक्षतु।


For more bhajans from category, Click -

Sri Vishnu Sahasranamam Lyrics

(Click For Vishnu Sahasranamam Stotram – Hindi Lyrics)

Vishnu Sahasranamam in English


Dharmagub Dharmakrud Dharmi Sad-asatksharam Aksharam
Avigyata Sahashramsur Vidhata Kruta-lakshanah
Gabhasti-nemih Sattvasthah Simho Bhuta-maheshvarah
Adidevo Mahadevo Devesho Devabhrud-guruh
Uttaro Gopatir Gopta Gyanagamyah Puratanah
Sharira-bhuta-bhrud Bhokta Kapindro Bhuridakshinah
Somapo Amrutapah Somah Purujit Purushottamah
Vinayo Jayah Satyasandho Dasharhah Satvatampatih
Jivo Vinayita-sakshi Mukundo Amita Vikramah
Ambhonidhir Anantatma Mahodadhishayonatakah
Ajo Maharhah Svabhavyo Jitamitrah Pramodanah
Anando Nandano Nandah Satya-dharma Trivikramah
Maharshih Kapilacharyah Krutagyo Medini-patih
Tripadas Tridashadhyaksho Mahashrungah Krutantakrut
Mahavaraho Goivindah Sushenah Kanakangadi
Guhyo Gabhiro Gahano Guptas Chakra-gadadharah
Vedhah Svango Ajitah Krishno Drudhah Sankarshano Acyutah
Varuno Vaaruno Vrukshah Pushkaraksho Mahamanah
Bhagavan Bhagahanandi Vanamali Halayudhah
Adityo Jyotir-adityah Sahishnur Gatisattamah
Sudhanva-khandaparashur-daruno Dravinapradah
Divah-spruk Sarva-drug Vyaso Vachaspatir Ayonijah
Trisama Samagah Sama Nirvanam Bheshajam Bhishak
Sanyasakrut Chamah Santo Nishtha Shantih Parayanam
Shubhangah Shantidah Srashta Kumudah Kuvalesayah
Gohito Gopatir Gopta Vrushabhaksho Vrushapriyah
Anivarti Nivrutatma Samkshepta Kshema-kruchivah
Shrivasta-vakshah Shrivasah Shripatih Shrimatam-varah
Shridah Shrishah Shrinivasah Shrinidhih Shri-vibhavanah
Shridharah Shrikarah Shreyah Shriman Loka-trayashrayah
Svakshah Svangah Shatanando Nandir Jyotir-ganeshvarah
Vijitatma Vidheyatma Satkirtischinna-samsayah
Udirnah Sarvata-chakshur-anisah Sasvata-sthirah
Bhushayo Bhushano Bhutir Vishokah Shoka-nashanah
Archishman Architah Kumbho Vishuddhatma Vishodhanah
Aniruddho Pratirathah Pradyumno Amita-vikramah
Kalaneminiha Virah Saurih Sura-janeshvarah
Trilokatma Trilokeshah Keshavah Keshiha Harih
Kamadevah Kamapalah Kami Kantah Krutagamah
Anirdeshya-vapur Vishnur Viro Ananto Dhananjayah
Brahmanyo Brahmakrud-brahma Brahma Brahma-vivardhanah
Brahmavid Brahmano Brahmi Brahmgno Brahmana-priyah
Mahakramo Mahakarma Mahateja Mahoragah
Mahakratur Mahayajva Mahayagyo Mahahavih
Stavyah Stavapriyah Stotram Stutih Stota Ranapriyah
Purnah Purayita Punyah Punyakirtir Anamayah
Manojavas Tirthakaro Vasureta Vasupradah
Vasuprado Vasudevo Vasur Vasumana Havih
Sadgatih Sat-krutih Satta Sad-bhutih Sat-parayanah
Suraseno Yadushreshthah Sannivasah Suyamunah
Bhutavaso Vasudevah Sarvasu-nilayo Analah
Darpaha Darpado Drupto Durdharo-atha-parajitah
Vishvamurtir Mahamurtir Diptamurtir Amurtiman
Anekamurtir Avyaktah Shatamurtih Shatananah
Eko Naikah Savah Kah Kim Yat Tat Padam-anuttamam
Lokabandhur Lokanatho Madhavo Bhakta-vastalah
Suvarna Varno Hemango Varangas Chandanangadi
Viraha Vishamah Sunyo Ghrutasir Achalaschalah
Amani Manado Manyo Lokasvami Triloka-dhruk
Sumedha Medhajo Dhanyah Satyamedha Dharadharah
Tejovrusho Dyuti-dharah Sarva-shastra-bhrutam-varah
Pragrahonigraho Vyagro Naikashrungo Gadagrajah
Chaturmurtis Chaturbahus Chaturvyuhas Chaturgatih
Chaturatma Chaturbhavas Chaturvedavid Ekapat
Samavarto Anivrutatma Durjayo Duratikramah
Durlabho Durgamo Durgo Duravaso Durariha
Shubhango Lokasarangah Sutantus Tantu-vardhanah
Indrakarma Mahakarma Krutakarma Krutagamah
Udbhavah Sundarah Sundo Ratnanabhah Sulochanah
Arko Vajasanah Shrungi Jayantah Sarva-vij-jayi
Suvarna-bindur-akshobhyah Sarva-vagishvareshvarah
Mahahrado Maha-garto Maha-bhuto Maha-nidhih
Kumudah Kundarah Kundah Parjanyah Pavano Anilah
Amrutasho Amrutavapuh Sarvagyah Sarvato-mukha
Sulabhah Suvratah Siddhah Shatru-jit Shatru-tapanah
Nyagrodho Adumbaro-svatthas Chanurandhra-nishudhanah
Sahasrarchi Sapta-jihvah Saptaidhah Sapta-vahanah
Amurtir Anagho Achintyo Bhayakrud Bhaya-nashanah
Anur Bruhat Krusah Sthulo Gunabrun Nirguno Mahan
Adhrutah Svadhrutah Svasyah Pragvamsho Vamshavardhanah
Bhara-bhrut Kathito Yogi Yogishah Sarva-kamadah
Ashramah Shramanah Kshamah Suparno Vayu-vahanah
Dhanurdharo Dhanurvedo Dando Damayita Damah
Aparajitah Sarvasaho Niyanta Niyamo Yamah
Satvavan Satvikah Satyah Satya-dharma-parayanah
Abhiprayah Priyarho-rhah Priyakrut Pritivardhanah
Vihayasagatir Jyotih Suruchir Huta-bhug Vibhuh
Ravir Virochanah Suryah Savita Ravilochanah
Ananto Huta-bhug Bhokta Sukhado Naikajo-grajah
Anirvinnah Sadamarshi Lokadhishthana-madbhutah
Sanat Sanatana-tamah Kapilah Kapir Avyayah
Svastidah Svastikrut Svasti Svastibhuk Svasti-dakshinah
Araudrah Kundali Chakri Vikramyurjita-shasanah
Shabdatigah Shabdasahah Sisirah Sarvari-karah
Akrurah Peshalo Daksho Dakshinah Kshiminam Varah
Vidvattamo Vitabhayah Punya-shravana-kirtanah
Uttarano Dushkrutiha Punyo Duh-svapna-nasanah
Viraha Rakshanah Santo Jivanah Paryavasthitah
Ananta-rupo Ananta-shri Jitamanyur Bhayapahah
Chaturashro Gabhiratma Vidisho Vyadisho Dishah
Anadi Bhurbhuvo Lakshmih Suviro Ruchirangadah
Janano Janajanmadir Bhimo Bhima-parakramah
Adharanilayo Dhata Pushpahasah Prajagarah
Urdhvagah Sat-pathacharah Pranadah Pranavah Panah
Pramanam Prananilayah Pranabhrut Pranajivanah
Tatvam Tatvavidekatma Janma-mrutyu-jaratigah
Bhurbhuvah Svastarus-tarah Savita Prapitamahah
Yagyo Yagya-patir-yajva Yagyango Yagya-vahanah
Yagyabhrud Yagyakrud Yagyi Yagyabhrug Yagyasadhanah
Yagyanantakrud Yagyaguhyam Annam Annada Eva Cha
Atmayonih Svayamjato Vaikhanah Samagayanah
Devaki-nandanah Srashtha Kshitishah Papanashanah
Shankhabrun -nandaki Chakri Sharangadhnva Gadadharah
Rathanga Panirakshobhyah Sarva-praharanayudhah
Sree Sarva-praha-rana-yudha Om Naman Ithi
Vanamali Gadi Sharangi Shankhi Chakri Cha Nandaki
Shriman Narayano Vishnur-vasudevo-abhirakshatu